| dc.contributor.author | Samarasingha, Hasantha | |
| dc.date.accessioned | 2015-01-19T04:47:06Z | |
| dc.date.available | 2015-01-19T04:47:06Z | |
| dc.date.issued | 2015-01-19T04:47:06Z | |
| dc.identifier.citation | Samarasingha, H. (2015). Pālibhāsāsamujjalana Visaye Veliviṭiye Siri Soratatthavirassa Bhūmikā. Proceedings of 10th National Conference on Buddhist Studies of Faculty of Humanities and Social Sciences, University of Sri Jayewardenepura, Nugegoda, 126. | |
| dc.identifier.issn | 2235 - 901X | |
| dc.identifier.uri | http://dr.lib.sjp.ac.lk/handle/123456789/1724 | |
| dc.description.abstract | Siri Laṅkāyaṃ Vijjodayavissavijjālayamiti matimaṇḍapādikatto Vālukāvattikagāmajo Siri Soratapaṇḍitatthaviro hi pālibhāsā nāma sammāsambuddhena vuttappakāre māgadhabhāsāvisaye cheko ceva viyatto vinīto visārado vigatakathaṅkathibhūto tattha ogādhappatto patigādhappatto eko yativaro. So hi kho panāyasmā attano paṭhamasmiṃ vaye ṭhito bhadrena yobbanena samannāgato samāno susukāḷakeso koḷambanagare vijjodayapariveṇamiti desadesantaresu patthaṭayasarāvaṃ satthasālaṃ attano ācariya theramatiyā upasaṅkhami. Athāparaṃ hi navako so bhikkhu pariveṇapaṭipāṭiyā uggaṇhitvā osānapācīnaparikkhaṇaṃ upagañjiṃ. Pālisakkatasīhaḷamiti tīsu pācīnabhāsāsu pārappatto imāyasmā taṃ parikkhaṇaṃ sammāva samattho hutvā tasmiṃ vasse sakalalaṅkādīpe pamukhapaṅḍitavasena ubhayasekharamiti sovaṇṇamuddikampi laddho visārado hoti. Aparasmiṃ samaye kho panāyasmā paṇḍito mahātheravaro Vijjodayapariveṇe pariveṇādipatibhāvañca Vijjodayavissvijjālaye vijjālayādhipatibhāvañca anuppatto anekānaṃ sissānaṃ pācīnabhāsāsatthañāṇavisaye uggaṇhāpesi ceva niyojesi samuttejesi sampahaṃsesi. Anuppatte kho pana buddhajayantisamaye Sirilaṇkāyaṃ sabbe sogatavidujanā ekato hutvā tepiṭakaṃ buddhavacanaṃ sīhaḷakkharena saṃsodhetuṃ ceva sīhaḷabhāsāya parivattetuṃ ekaṃ matimaṇḍalaṃ sammutimakariṃsu. Imasmiṃ hi tepiṭakaganthakārakamaṇḍale hi kho imāyasmā’va padhānaṭṭhānaṃ sakalamatiyatimatiyā ekacchandena anuppatto ahosi. Tathā tasmiṃ maṇḍale pamukhaṭṭhānamāgato so yativaro sakalampi tepiṭakaṃ saṃsodhetuṃ parivattetuṃ muddāpetuṃ vidujanaṃ niyojesi. Tatoppabhuti sā kho pana ganthamālā yāvajjatanā pālisogatapariyesakānaṃ manorathāni paripūrayati. Na kevalaṃ tepiṭakasāhiccaṃ amhākaṃ theramanuggahaṃ laddhaṃ aṭṭhakathāsāhiccampi laddhaṃ. Teneva imāyasmatā Samantapāsādikā nāma Vinayaṭṭhakathāpi saṃsodhitābhisaṅkhatā ca. Sā kho panaṭṭhakathā Hevāvitāraṇa mahāsayehi pakāsitā. Atha amhākaṃ yativaro marammadese pavattita chaṭṭhamahādhammasaṅgītiyaṃ saṅgītikārakopi bhavati. Niruttipadakovido amhākaṃ yativaro pālisāhicce saṃsodhetabbāni katipaya vacanāni ca atthāni ca niddesamakaroti. Upālisuttante bhagavantamārabbha yojitayakkhavacanassa akkhavacanampi ādi yojanāyo Cīnasakkatādi potthakānica samāloketvā yojitāni. Uruvelāti pade ceva Uttiṭṭhe nappamajjeyyādisu ṭhānesu gahetabbatthāni ca yojitāni. Pākatabhāsāvisaye ca paramakovidappattena etena yativarena Pākatasūktimañjarī nāma pākataganthasaṅgahampi kataṃ. Evaṃ pākatasakkatādi bhāsāñāṇenapi laddhānuggāhena Sirisoratatthavirassa pālibhāsāñāṇaṃ vesārajjaṃ āsabhiṃ ṭhānamāgataṃ. Evañhi tena theravarena pālibhāsāsamuddīpanavisaye laddhamanuggahaṃ sabbadā sabbattha anussaritabbameva. | en_US |
| dc.language.iso | en | en_US |
| dc.publisher | University of Sri Jayewardenepura, Nugegoda. | |
| dc.subject | Vijjodayapariveṇa | en_US |
| dc.subject | Pālibhāsā | en_US |
| dc.subject | Pākatabhāsā | en_US |
| dc.subject | Sakkatabhāsā | en_US |
| dc.subject | Anuggahaṃ | en_US |
| dc.title | Pālibhāsāsamujjalana Visaye Veliviṭiye Siri Soratatthavirassa Bhūmikā | en_US |
| dc.type | Article | en_US |
| dc.date.published | 2015-01-03 |