DSpace Repository

Dhammanijjhānakkhantiyā Maggo Buddhadhammassa Atthāvabodhane Veyyākaraṇassa Payogo

Show simple item record

dc.contributor.author Wijithadhamma, M.
dc.date.accessioned 2018-11-08T07:10:48Z
dc.date.available 2018-11-08T07:10:48Z
dc.date.issued 2017
dc.identifier.citation Wijithadhamma, M., (2017), "Dhammanijjhānakkhantiyā Maggo Buddhadhammassa Atthāvabodhane Veyyākaraṇassa Payogo", University of Sri jayewardenepura. en_US
dc.identifier.uri http://dr.lib.sjp.ac.lk/handle/123456789/7162
dc.description.abstract attached en_US
dc.description.abstract Buddhassa bhagavato dhammo buddhadhammo nāma. So dhammo tena bhagavatā jānatā passatā arahatā sammāsambuddhena desito hoti. Tathāgato so arahaṃ sammāsambuddho loke uppajjitvā “imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedesi. So dhammaṃ desesi ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ; kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsesi” (Vinatapitaka III p.1). So dhammo sandiṭṭhiko hoti akāliko ehipassiko opanaiko paccattaṃ veditabbo ca. Tasmiṃ dhamme yo saddhaṃ niveseti jātasaddho so upasaṅkamati, upasaṅkamanto payirupāsati, payirupāsanto sotaṃ odahati, ohitasoto dhammaṃ suṇāti sutvā dhammaṃ dhāreti, dhatānaṃ dhammānaṃ atthaṃ upaparikkhati, atthaṃ upaparikkhato dhammā nijjhānaṃ khamanti, dhammanijjhānakkhantiyā sati chando jāyati, chandajāto ussahati, ussahitvā tuleti, tulayitvā padahati, pahitatto samāno kāyena ceva paramasaccaṃ sacchikaroti paññāya ca naṃ ativijjha passati (Majjhimanikaya II p. 173). Ayaṃ pana tassa bhagavato dhammassa osānikaṃ phalaṃ. Tassa bhagavato dhammamassa atthaṃ bodhetuṃ atha va dhammanijjhānakkhantiyā sakkaccaṃ dhammaṃ suṇitabbaṃ, sakkaccaṃ dhammaṃ pariyāyapuṇitabbaṃ, sakkaccaṃ dhammaṃ dhāretabbaṃ, sakkaccaṃ dhatānaṃ dhammānaṃ atthaṃ upaparikkhitabbaṃ. Yasmā ca kho atthaṃ upaparikkhati tasmā dhammā nijjhānaṃ khamanti. Tasmā dhammanijjhānakkhantiyā atthūpaparikkhā bahūkārā'ti veditabbā yathā bhagavatā Caṅki-suttante vuttanayen. Kā esā atthūpaparikkhā. Samīpato samantato atthassa vīmaṃsanā atthūpaparikkhā nāma.
dc.language.iso en en_US
dc.title Dhammanijjhānakkhantiyā Maggo Buddhadhammassa Atthāvabodhane Veyyākaraṇassa Payogo en_US
dc.type Article en_US


Files in this item

This item appears in the following Collection(s)

Show simple item record

Search DSpace


Browse

My Account